Original

स पौष्यं पुनरुवाच ।न युक्तं भवता वयमनृतेनोपचरितुम् ।न हि ते क्षत्रियान्तःपुरे संनिहिता ।नैनां पश्यामीति ॥ १११ ॥

Segmented

स पौष्यम् पुनः उवाच न युक्तम् भवता वयम् अनृतेन उपचः न हि ते क्षत्रिया अन्तःपुरे संनिहिता न एनाम् पश्यामि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पौष्यम् पौष्य pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
अनृतेन अनृत pos=n,g=n,c=3,n=s
उपचः उपचर् pos=vi
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
संनिहिता संनिधा pos=va,g=f,c=1,n=s,f=part
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
इति इति pos=i