Original

स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् ॥ ११ ॥

Segmented

स कदाचिद् मृगयाम् यातः पारिक्षितो जनमेजयः कस्मिंश्चित् स्व-विषय-उद्देशे आश्रमम् अपश्यत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
मृगयाम् मृगया pos=n,g=f,c=2,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
पारिक्षितो पारिक्षित pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
विषय विषय pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan