Original

स एनमभिवाद्योवाच ।भगवन्पौष्यः खल्वहम् ।किं करवाणीति ॥ १०७ ॥

Segmented

स एनम् अभिवाद्य उवाच भगवन् पौष्यः खल्व् अहम् किम् करवाणि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
पौष्यः पौष्य pos=n,g=m,c=1,n=s
खल्व् खलु pos=i
अहम् मद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
इति इति pos=i