Original

तमुपेत्यापश्यदुत्तङ्क आसीनम् ।स तमुपेत्याशीर्भिरभिनन्द्योवाच ।अर्थी भवन्तमुपगतोऽस्मीति ॥ १०६ ॥

Segmented

तम् उपेत्य अपश्यत् उत्तङ्क आसीनम् स तम् उपेत्य आशीर्भिः अभिनन्द्य उवाच अर्थी भवन्तम् उपगतो अस्मि इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
अपश्यत् पश् pos=v,p=3,n=s,l=lan
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
अभिनन्द्य अभिनन्द् pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
उपगतो उपगम् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i