Original

स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः ॥ १०५ ॥

Segmented

स एवम् उक्तो बाढम् इत्य् उक्त्वा तदा तद् ऋषभस्य पुरीषम् मूत्रम् च भक्षयित्वा उत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
बाढम् बाढम् pos=i
इत्य् इति pos=i
उक्त्वा वच् pos=vi
तदा तदा pos=i
तद् तद् pos=n,g=n,c=2,n=s
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
pos=i
भक्षयित्वा भक्षय् pos=vi
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
पौष्यः पौष्य pos=n,g=m,c=1,n=s