Original

तमाह पुरुषो भूयः ।भक्षयस्वोत्तङ्क ।मा विचारय ।उपाध्यायेनापि ते भक्षितं पूर्वमिति ॥ १०४ ॥

Segmented

तम् आह पुरुषो भूयः भक्षयस्व उत्तङ्कैः मा विचारय उपाध्यायेन अपि ते भक्षितम् पूर्वम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भूयः भूयस् pos=i
भक्षयस्व भक्षय् pos=v,p=2,n=s,l=lot
उत्तङ्कैः उत्तङ्क pos=n,g=m,c=8,n=s
मा मा pos=i
विचारय विचारय् pos=v,p=2,n=s,l=lot
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
भक्षितम् भक्षय् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
इति इति pos=i