Original

स पुरुष उत्तङ्कमभ्यभाषत ।उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति ॥ १०२ ॥

Segmented

स पुरुष उत्तङ्कम् अभ्यभाषत उत्तङ्कैः एतत् पुरीषम् अस्य ऋषभस्य भक्षयस्व इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,g=m,c=1,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
उत्तङ्कैः उत्तङ्क pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
भक्षयस्व भक्षय् pos=v,p=2,n=s,l=lot
इति इति pos=i