Original

स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः ।स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव ॥ १०१ ॥

Segmented

स एवम् उक्त उपाध्यायिन्या प्रातिष्ठत उत्तङ्कः स पथि गच्छन्न् अपश्यद् ऋषभम् अति प्रमाणम् तम् अधिरूढम् च पुरुषम् अति प्रमाणम् एव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त वच् pos=va,g=m,c=1,n=s,f=part
उपाध्यायिन्या उपाध्यायिनी pos=n,g=f,c=3,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पथि पथिन् pos=n,g=,c=7,n=s
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
अपश्यद् पश् pos=v,p=3,n=s,l=lan
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अति अति pos=i
प्रमाणम् प्रमाण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अधिरूढम् अधिरुह् pos=va,g=m,c=2,n=s,f=part
pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
अति अति pos=i
प्रमाणम् प्रमाण pos=n,g=m,c=2,n=s
एव एव pos=i