Original

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥ १० ॥

Segmented

स तस्मिन् सत्रे समाप्ते हास्तिनपुरम् प्रत्येत्य पुरोहितम् अनुरूपम् अन्विच्छमानः परम् यत्नम् अकरोद् यो मे पाप-कृत्याम् शमयेद् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
सत्रे सत्त्र pos=n,g=n,c=7,n=s
समाप्ते समाप् pos=va,g=n,c=7,n=s,f=part
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
प्रत्येत्य प्रत्ये pos=vi
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
अन्विच्छमानः अन्विष् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पाप पाप pos=a,comp=y
कृत्याम् कृत्या pos=n,g=f,c=2,n=s
शमयेद् शमय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i