Original

सूत उवाच ।जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते ।तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ॥ १ ॥

Segmented

सूत उवाच जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घ-सत्त्रम् उपास्ते तस्य भ्रातरस् त्रयः श्रुतसेन उग्रसेनो भीमसेन इति

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
पारिक्षितः पारिक्षित pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
दीर्घ दीर्घ pos=a,comp=y
सत्त्रम् सत्त्र pos=n,g=n,c=2,n=s
उपास्ते उपास् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
भ्रातरस् भ्रातृ pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
श्रुतसेन श्रुतसेन pos=n,g=m,c=1,n=s
उग्रसेनो उग्रसेन pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
इति इति pos=i