Original

तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् ।अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ॥ ८ ॥

Segmented

तयोः चक्षूंषि रजसा सुपर्णः तूर्णम् आवृणोत् अदृष्ट-रूपः तौ च अपि सर्वतः पर्यकालयत्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
चक्षूंषि चक्षुस् pos=n,g=n,c=2,n=p
रजसा रजस् pos=n,g=n,c=3,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
तूर्णम् तूर्ण pos=a,g=n,c=2,n=s
आवृणोत् आवृ pos=v,p=3,n=s,l=lan
अदृष्ट अदृष्ट pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
अपि अपि pos=i
सर्वतः सर्वतस् pos=i
पर्यकालयत् परिकालय् pos=v,p=3,n=s,l=lan