Original

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ ।तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥ ७ ॥

Segmented

सदा संरब्ध-नयनौ सदा च अनिमिष-ईक्षणौ तयोः एको ऽपि यम् पश्येत् स तूर्णम् भस्मसाद् भवेत्

Analysis

Word Lemma Parse
सदा सदा pos=i
संरब्ध संरभ् pos=va,comp=y,f=part
नयनौ नयन pos=n,g=m,c=2,n=d
सदा सदा pos=i
pos=i
अनिमिष अनिमिष pos=a,comp=y
ईक्षणौ ईक्षण pos=n,g=m,c=2,n=d
तयोः तद् pos=n,g=m,c=6,n=d
एको एक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यम् यद् pos=n,g=m,c=2,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
भस्मसाद् भस्मसात् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin