Original

चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ ।रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ॥ ६ ॥

Segmented

चक्षुः-विषौ महा-वीर्यौ नित्य-क्रुद्धौ तरस्विनौ रक्षा-अर्थम् एव अमृतस्य ददर्श भुजग-उत्तमौ

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,comp=y
विषौ विष pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
नित्य नित्य pos=a,comp=y
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
तरस्विनौ तरस्विन् pos=a,g=m,c=1,n=d
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
अमृतस्य अमृत pos=n,g=n,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भुजग भुजग pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d