Original

अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती ।विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ॥ ५ ॥

Segmented

अधस् चक्रस्य च एव अत्र दीप्त-अनल-सम-द्युति विद्युत्-जिह्वा महा-घोरौ दीप्त-आस्यौ दीप्त-लोचनौ

Analysis

Word Lemma Parse
अधस् अधस् pos=i
चक्रस्य चक्र pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
अत्र अत्र pos=i
दीप्त दीप् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
सम सम pos=n,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d
विद्युत् विद्युत् pos=n,comp=y
जिह्वा जिह्वा pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
घोरौ घोर pos=a,g=m,c=1,n=d
दीप्त दीप् pos=va,comp=y,f=part
आस्यौ आस्य pos=n,g=m,c=1,n=d
दीप्त दीप् pos=va,comp=y,f=part
लोचनौ लोचन pos=n,g=m,c=1,n=d