Original

तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः ।अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह ॥ ४ ॥

Segmented

तस्य अन्तरम् स दृष्ट्वा एव पर्यवर्तत खेचरः अर-अन्तरेण अभ्यपतत् संक्षिप्य अङ्गम् क्षणेन ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
पर्यवर्तत परिवृत् pos=v,p=3,n=s,l=lan
खेचरः खेचर pos=n,g=m,c=1,n=s
अर अर pos=n,comp=y
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
संक्षिप्य संक्षिप् pos=vi
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
pos=i