Original

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥ ३ ॥

Segmented

ज्वलन-अर्क-प्रभम् घोरम् छेदनम् सोम-हारिन् घोर-रूपम् तद् अत्यर्थम् यन्त्रम् देवैः सु निर्मितम्

Analysis

Word Lemma Parse
ज्वलन ज्वलन pos=n,comp=y
अर्क अर्क pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
छेदनम् छेदन pos=a,g=n,c=2,n=s
सोम सोम pos=n,comp=y
हारिन् हारिन् pos=a,g=m,c=6,n=p
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
यन्त्रम् यन्त्र pos=n,g=n,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
सु सु pos=i
निर्मितम् निर्मा pos=va,g=n,c=2,n=s,f=part