Original

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् ।सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥ २३ ॥

Segmented

बलम् विज्ञातुम् इच्छामि यत् ते परम् अनुत्तमम् सख्यम् च अनन्तम् इच्छामि त्वया सह खग-उत्तम

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
विज्ञातुम् विज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
pos=i
अनन्तम् अनन्त pos=a,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
खग खग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s