Original

दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः ।खगो महदिदं भूतमिति मत्वाभ्यभाषत ॥ २२ ॥

Segmented

दृष्ट्वा तद् अद्भुतम् च अपि सहस्राक्षः पुरंदरः खगो महद् इदम् भूतम् इति मत्वा अभ्यभाषत

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
खगो खग pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
इति इति pos=i
मत्वा मन् pos=vi
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan