Original

तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा ।सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ॥ २१ ॥

Segmented

तत्र तम् सर्व-भूतानि विस्मितानि अब्रुवन् तदा सुरूपम् पत्रम् आलक्ष्य सुपर्णो ऽयम् भवतु इति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
विस्मितानि विस्मि pos=va,g=n,c=1,n=p,f=part
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तदा तदा pos=i
सुरूपम् सुरूप pos=a,g=n,c=2,n=s
पत्रम् पत्त्र pos=n,g=n,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i