Original

एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे ।न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ॥ २० ॥

Segmented

एष पत्रम् त्यजामि एकम् यस्य अन्तम् न उपलप्स्यसे न हि वज्र-निपातेन रुजा मे ऽस्ति कदाचन

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पत्रम् पत्त्र pos=n,g=n,c=2,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
एकम् एक pos=n,g=n,c=2,n=s
यस्य यद् pos=n,g=n,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
उपलप्स्यसे उपलभ् pos=v,p=2,n=s,l=lrt
pos=i
हि हि pos=i
वज्र वज्र pos=n,comp=y
निपातेन निपात pos=n,g=m,c=3,n=s
रुजा रुजा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कदाचन कदाचन pos=i