Original

ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम् ।वज्रस्य च करिष्यामि तव चैव शतक्रतो ॥ १९ ॥

Segmented

ऋषेः मानम् करिष्यामि वज्रम् यस्य अस्थि-सम्भवम् वज्रस्य च करिष्यामि तव च एव शतक्रतो

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
मानम् मान pos=n,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
वज्रम् वज्र pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अस्थि अस्थि pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
वज्रस्य वज्र pos=n,g=m,c=6,n=s
pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s