Original

तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः ।प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ॥ १८ ॥

Segmented

तम् उवाच इन्द्रम् आक्रन्दे गरुडः पतताम् वरः प्रहसन् श्लक्ष्णया वाचा तथा वज्र-समाहतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
गरुडः गरुड pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
तथा तथा pos=i
वज्र वज्र pos=n,comp=y
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part