Original

अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् ।विहंगमं सुरामित्रं हरन्तममृतं बलात् ॥ १७ ॥

Segmented

अनुपत्य खगम् तु इन्द्रः वज्रेण अङ्गे ऽभ्यताडयत् विहंगमम् सुर-अमित्रम् हरन्तम् अमृतम् बलात्

Analysis

Word Lemma Parse
अनुपत्य अनुपत् pos=vi
खगम् खग pos=n,g=m,c=2,n=s
तु तु pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
ऽभ्यताडयत् अभिताडय् pos=v,p=3,n=s,l=lan
विहंगमम् विहंगम pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
हरन्तम् हृ pos=va,g=m,c=2,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=2,n=s
बलात् बल pos=n,g=n,c=5,n=s