Original

तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् ।ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ॥ १६ ॥

Segmented

तम् वव्रे वाहनम् कृष्णो गरुत्मन्तम् महा-बलम् ध्वजम् च चक्रे भगवान् उपरि स्थास्यसि इति तम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
वाहनम् वाहन pos=n,g=n,c=2,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
गरुत्मन्तम् गरुत्मन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उपरि उपरि pos=i
स्थास्यसि स्था pos=v,p=2,n=s,l=lrt
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s