Original

प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् ।भवतेऽपि वरं दद्मि वृणीतां भगवानपि ॥ १५ ॥

Segmented

प्रतिगृह्य वरौ तौ च गरुडो विष्णुम् अब्रवीत् भवते ऽपि वरम् दद्मि वृणीताम् भगवान् अपि

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
वरौ वर pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
pos=i
गरुडो गरुड pos=n,g=m,c=1,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भवते भवत् pos=a,g=m,c=4,n=s
ऽपि अपि pos=i
वरम् वर pos=n,g=m,c=2,n=s
दद्मि दा pos=v,p=1,n=s,l=lat
वृणीताम् वृ pos=v,p=3,n=s,l=lot
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i