Original

उवाच चैनं भूयोऽपि नारायणमिदं वचः ।अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥ १४ ॥

Segmented

उवाच च एनम् भूयो ऽपि नारायणम् इदम् वचः अजरः च अमरः च स्याम् अमृतेन विना अपि अहम्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
ऽपि अपि pos=i
नारायणम् नारायण pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अजरः अजर pos=a,g=m,c=1,n=s
pos=i
अमरः अमर pos=a,g=m,c=1,n=s
pos=i
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अमृतेन अमृत pos=n,g=n,c=3,n=s
विना विना pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s