Original

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥ १३ ॥

Segmented

तम् उवाच अव्ययः देवो वर-दः अस्मि इति खेचरम् स वव्रे तव तिष्ठेयम् उपरि इति अन्तरिक्ष-गः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अव्ययः अव्यय pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
खेचरम् खेचर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
तिष्ठेयम् स्था pos=v,p=1,n=s,l=vidhilin
उपरि उपरि pos=i
इति इति pos=i
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गः pos=a,g=m,c=1,n=s