Original

विष्णुना तु तदाकाशे वैनतेयः समेयिवान् ।तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥ १२ ॥

Segmented

विष्णुना तु तद्-आकाशे वैनतेयः समेयिवान् तस्य नारायणः तुष्टः तेन अलौल्येन कर्मणा

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
तु तु pos=i
तद् तद् pos=n,comp=y
आकाशे आकाश pos=n,g=n,c=7,n=s
वैनतेयः वैनतेय pos=n,g=m,c=1,n=s
समेयिवान् समे pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
अलौल्येन अलौल्य pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s