Original

अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् ।अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ॥ ११ ॥

Segmented

अपीत्वा एव अमृतम् पक्षी परिगृह्य आशु वीर्यवान् अगच्छद् अपरिश्रान्त आवार्य अर्क-प्रभाम् खगः

Analysis

Word Lemma Parse
अपीत्वा अपीत्वा pos=i
एव एव pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
परिगृह्य परिग्रह् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
अपरिश्रान्त अपरिश्रान्त pos=a,g=m,c=1,n=s
आवार्य आवारय् pos=vi
अर्क अर्क pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
खगः खग pos=n,g=m,c=1,n=s