Original

समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली ।उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥ १० ॥

Segmented

समुत्पाट्य अमृतम् तत् तु वैनतेयः ततस् बली उत्पपात जवेन एव यन्त्रम् उन्मथ्य वीर्यवान्

Analysis

Word Lemma Parse
समुत्पाट्य समुत्पाटय् pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
वैनतेयः वैनतेय pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
बली बलिन् pos=a,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
जवेन जव pos=n,g=m,c=3,n=s
एव एव pos=i
यन्त्रम् यन्त्र pos=n,g=n,c=2,n=s
उन्मथ्य उन्मथ् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s