Original

सूत उवाच ।जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः ।प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥ १ ॥

Segmented

सूत उवाच जाम्बूनद-मयः भूत्वा मरीचि-विकच-उज्ज्वलः प्रविवेश बलात् पक्षी वारि-वेगः इव अर्णवम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जाम्बूनद जाम्बूनद pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
मरीचि मरीचि pos=n,comp=y
विकच विकच pos=a,comp=y
उज्ज्वलः उज्ज्वल pos=a,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
बलात् बल pos=n,g=n,c=5,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
वारि वारि pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
इव इव pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s