Original

अथ वायुरपोवाह तद्रजस्तरसा बली ।ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥ ९ ॥

Segmented

अथ वायुः अपोवाह तद् रजः तरसा बली ततो वितिमिरे जाते देवाः शकुनिम् आर्दयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
वायुः वायु pos=n,g=m,c=1,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
बली बलिन् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
वितिमिरे वितिमिर pos=a,g=n,c=7,n=s
जाते जन् pos=va,g=n,c=7,n=s,f=part
देवाः देव pos=n,g=m,c=1,n=p
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
आर्दयन् अर्दय् pos=v,p=3,n=p,l=lan