Original

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् ।विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ॥ ८ ॥

Segmented

ततो देवः सहस्राक्षः तूर्णम् वायुम् अचोदयत् विक्षिप इमाम् रजः-वृष्टिम् ते एतत् कर्म मारुत

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवः देव pos=n,g=m,c=1,n=s
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
वायुम् वायु pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
विक्षिप विक्षिप् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
रजः रजस् pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
मारुत मारुत pos=n,g=m,c=8,n=s