Original

तेनावकीर्णा रजसा देवा मोहमुपागमन् ।न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ॥ ६ ॥

Segmented

तेन अवकीर्णाः रजसा देवा मोहम् उपागमन् न च एनम् ददृशुः छन्नाः रजसा अमृत-रक्षिणः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
अवकीर्णाः अवकृ pos=va,g=m,c=1,n=p,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
देवा देव pos=n,g=m,c=1,n=p
मोहम् मोह pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
अमृत अमृत pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p