Original

रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः ।कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥ ५ ॥

Segmented

रजः च उद्धूय सु महत् पक्ष-वातेन खेचरः कृत्वा लोकान् निरालोकान् तेन देवान् अवाकिरत्

Analysis

Word Lemma Parse
रजः रजस् pos=n,g=n,c=2,n=s
pos=i
उद्धूय उद्धू pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
पक्ष पक्ष pos=n,comp=y
वातेन वात pos=n,g=m,c=3,n=s
खेचरः खेचर pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
निरालोकान् निरालोक pos=a,g=m,c=2,n=p
तेन तद् pos=n,g=n,c=3,n=s
देवान् देव pos=n,g=m,c=2,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan