Original

स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः ।मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥ ४ ॥

Segmented

स तेन पतग-इन्द्रेण पक्ष-तुण्ड-नखैः क्षतः मुहूर्तम् अतुलम् युद्धम् कृत्वा विनिहतो युधि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पतग पतग pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
पक्ष पक्ष pos=n,comp=y
तुण्ड तुण्ड pos=n,comp=y
नखैः नख pos=n,g=n,c=3,n=p
क्षतः क्षन् pos=va,g=m,c=1,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
विनिहतो विनिहन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s