Original

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः ।भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ॥ ३ ॥

Segmented

तत्र च आसीत् अमेय-आत्मा विद्युत्-अग्नि-सम-प्रभः भौवनः सु महा-वीर्यः सोमस्य परिरक्षिता

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विद्युत् विद्युत् pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
भौवनः भौवन pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
परिरक्षिता परिरक्षितृ pos=a,g=m,c=1,n=s