Original

ततो नवत्या नवतीर्मुखानां कृत्वा तरस्वी गरुडो महात्मा ।नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन ॥ २४ ॥

Segmented

ततो नवत्या नवतीः मुखानाम् कृत्वा तरस्वी गरुडो महात्मा नदीः समापीय मुखैः ततस् तैः सु शीघ्रम् आगम्य पुनः जवेन

Analysis

Word Lemma Parse
ततो ततस् pos=i
नवत्या नवत pos=a,g=f,c=6,n=s
नवतीः नवत pos=a,g=f,c=2,n=p
मुखानाम् मुख pos=n,g=n,c=6,n=p
कृत्वा कृ pos=vi
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
गरुडो गरुड pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
नदीः नदी pos=n,g=f,c=2,n=p
समापीय समापा pos=vi
मुखैः मुख pos=n,g=n,c=3,n=p
ततस् ततस् pos=i
तैः तद् pos=n,g=n,c=3,n=p
सु सु pos=i
शीघ्रम् शीघ्रम् pos=i
आगम्य आगम् pos=vi
पुनः पुनर् pos=i
जवेन जव pos=n,g=m,c=3,n=s