Original

आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् ।दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ॥ २३ ॥

Segmented

आवृण्वानम् महा-ज्वालम् अर्चिर्भिः सर्वतो ऽम्बरम् दहन्तम् इव तीक्ष्ण-अंशुम् घोरम् वायु-समीरितम्

Analysis

Word Lemma Parse
आवृण्वानम् आवृ pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
ज्वालम् ज्वाला pos=n,g=m,c=2,n=s
अर्चिर्भिः अर्चिस् pos=n,g=n,c=3,n=p
सर्वतो सर्वतस् pos=i
ऽम्बरम् अम्बर pos=n,g=n,c=2,n=s
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अंशुम् अंशु pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
वायु वायु pos=n,comp=y
समीरितम् समीरय् pos=va,g=m,c=2,n=s,f=part