Original

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् ।अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥ २२ ॥

Segmented

तान् कृत्वा पतग-श्रेष्ठः सर्वान् उत्क्रान्त-जीवितान् अतिक्रान्तो अमृतस्य अर्थे सर्वतो ऽग्निम् अपश्यत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
पतग पतग pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
उत्क्रान्त उत्क्रम् pos=va,comp=y,f=part
जीवितान् जीवित pos=n,g=m,c=2,n=p
अतिक्रान्तो अतिक्रम् pos=va,g=m,c=1,n=s,f=part
अमृतस्य अमृत pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
सर्वतो सर्वतस् pos=i
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan