Original

तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः ।युगान्तकाले संक्रुद्धः पिनाकीव महाबलः ॥ २० ॥

Segmented

तान् पक्ष-नख-तुण्ड-अग्रैः अभिनद् विनता-सुतः युग-अन्त-काले संक्रुद्धः पिनाकी इव महा-बलः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
पक्ष पक्ष pos=n,comp=y
नख नख pos=n,comp=y
तुण्ड तुण्ड pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
अभिनद् भिद् pos=v,p=3,n=s,l=lan
विनता विनता pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पिनाकी पिनाकिन् pos=n,g=m,c=1,n=s
इव इव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s