Original

तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः ।परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ॥ २ ॥

Segmented

तम् दृष्ट्वा अतिबलम् च एव प्राकम्पन्त समन्ततः परस्परम् च प्रत्यघ्नन् सर्व-प्रहरणानि अपि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अतिबलम् अतिबल pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
प्राकम्पन्त प्रकम्प् pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
प्रत्यघ्नन् प्रतिहन् pos=v,p=3,n=p,l=lan
सर्व सर्व pos=n,comp=y
प्रहरणानि प्रहरण pos=n,g=n,c=2,n=p
अपि अपि pos=i