Original

उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा ।प्ररुजेन च संयुद्धं चकार प्रलिहेन च ॥ १९ ॥

Segmented

उलूक-श्वसनाभ्याम् च निमेषेण च पक्षिणा प्ररुजेन च संयुद्धम् चकार प्रलिहेन च

Analysis

Word Lemma Parse
उलूक उलूक pos=n,comp=y
श्वसनाभ्याम् श्वसन pos=n,g=m,c=3,n=d
pos=i
निमेषेण निमेष pos=n,g=m,c=3,n=s
pos=i
पक्षिणा पक्षिन् pos=n,g=m,c=3,n=s
प्ररुजेन प्ररुज pos=n,g=m,c=3,n=s
pos=i
संयुद्धम् संयुद्ध pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
प्रलिहेन प्रलिह pos=n,g=m,c=3,n=s
pos=i