Original

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा ।क्रथनेन च शूरेण तपनेन च खेचरः ॥ १८ ॥

Segmented

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा क्रथनेन च शूरेण तपनेन च खेचरः

Analysis

Word Lemma Parse
अश्वक्रन्देन अश्वक्रन्द pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
रेणुकेन रेणुक pos=n,g=m,c=3,n=s
pos=i
पक्षिणा पक्षिन् pos=n,g=m,c=3,n=s
क्रथनेन क्रथन pos=n,g=m,c=3,n=s
pos=i
शूरेण शूर pos=n,g=m,c=3,n=s
तपनेन तपन pos=n,g=m,c=3,n=s
pos=i
खेचरः खेचर pos=n,g=m,c=1,n=s