Original

दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् ।मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ॥ १७ ॥

Segmented

दिशम् प्रतीचीम् आदित्या नासत्या उत्तराम् दिशम् मुहुः मुहुः प्रेक्षमाणा युध्यमाना महा-ओजसम्

Analysis

Word Lemma Parse
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
आदित्या आदित्य pos=n,g=m,c=1,n=p
नासत्या नासत्य pos=n,g=m,c=1,n=p
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
प्रेक्षमाणा प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
युध्यमाना युध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s