Original

साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् ।प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ॥ १६ ॥

Segmented

साध्याः प्राचीम् स गन्धर्वाः वसवो दक्षिणाम् दिशम् प्रजग्मुः सहिता रुद्रैः पतग-इन्द्र-प्रधर्षिताः

Analysis

Word Lemma Parse
साध्याः साध्य pos=n,g=m,c=1,n=p
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
रुद्रैः रुद्र pos=n,g=m,c=3,n=p
पतग पतग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रधर्षिताः प्रधर्षय् pos=va,g=m,c=1,n=p,f=part