Original

ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः ।नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥ १५ ॥

Segmented

ते विक्षिप्ताः ततस् देवाः प्रजग्मुः गरुड-अर्दिताः नख-तुण्ड-क्षताः च एव सुस्रुवुः शोणितम् बहु

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विक्षिप्ताः विक्षिप् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
गरुड गरुड pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
नख नख pos=n,comp=y
तुण्ड तुण्ड pos=n,comp=y
क्षताः क्षन् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
सुस्रुवुः स्रु pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s