Original

विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् ।पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ॥ १४ ॥

Segmented

विनर्दन्न् इव च आकाशे वैनतेयः प्रतापवान् पक्षाभ्याम् उरसा च एव समन्ताद् व्याक्षिपत् सुरान्

Analysis

Word Lemma Parse
विनर्दन्न् विनर्द् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
वैनतेयः वैनतेय pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
पक्षाभ्याम् पक्ष pos=n,g=m,c=3,n=d
उरसा उरस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
समन्ताद् समन्तात् pos=i
व्याक्षिपत् व्याक्षिप् pos=v,p=3,n=s,l=lan
सुरान् सुर pos=n,g=m,c=2,n=p