Original

नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः ।कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ॥ १३ ॥

Segmented

नाना शस्त्र-विसर्गैः च वध्यमानः समन्ततः कुर्वन् सु तुमुलम् युद्धम् पक्षिराज् न व्यकम्पत

Analysis

Word Lemma Parse
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
विसर्गैः विसर्ग pos=n,g=m,c=3,n=p
pos=i
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
पक्षिराज् पक्षिराज् pos=n,g=m,c=1,n=s
pos=i
व्यकम्पत विकम्प् pos=v,p=3,n=s,l=lan