Original

पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः ।क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ॥ १२ ॥

Segmented

पट्टिशैः परिघैः शूलैः गदाभिः च स वासवाः क्षुर-अन्तैः ज्वलितैः च अपि चक्रैः आदित्य-रूपिन्

Analysis

Word Lemma Parse
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=m,c=3,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
pos=i
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
क्षुर क्षुर pos=n,comp=y
अन्तैः अन्त pos=n,g=m,c=3,n=p
ज्वलितैः ज्वल् pos=va,g=m,c=3,n=p,f=part
pos=i
अपि अपि pos=i
चक्रैः चक्र pos=n,g=n,c=3,n=p
आदित्य आदित्य pos=n,comp=y
रूपिन् रूपिन् pos=a,g=n,c=3,n=p